A 470-33 Āpaduddhāra(ka)baṭukabhairavastotra

Manuscript culture infobox

Filmed in: A 470/33
Title: Āpaduddhāra(ka)baṭukabhairavastotra
Dimensions: 18 x 7.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:

Reel No. A 470/33

Inventory No. 3564

Title Āpaduddhāraṇamahābhairavastotra

Remarks ascribed to Rudrayāmalatantra

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 9a, no. 442

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 7.5 cm

Binding Hole

Folios 8

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ ||

śrībhairavāya namaḥ ||

kvākvā(!)śaḥ kva samīraṇaḥ kva dahana(!) kvāpaḥ kva viśvambharā(!)
kva brahma kva janārddanaḥ kva †ṭaranīḥ† kenduḥ kva devāsurāḥ ||
kalpān tālabaṭomrataḥ plamūditaḥ śrīsiddhiyogeśvaraḥ
krīḍānātha(!)kaṇāya ko vijayate devo māhābhairavaḥ ||

merupṛṣṭhe śuṣāśī(!)naṃ deva deva triyaṃbakaṃ || (!)
śaṃkaraṃ paripapraccha pārvatī parameśvaraṃ ||    ||

śrīpārvaty uvāca ||

bhagavaṃ sarvvadharmmajña(!) sarvvaśāstrāgamādiṣu ||
āpaduddhāraṇaṃ mantraṃ sarvvasiddhipradaṃ nṛṇāṃ || (fol. 1r1–6)

End

nīlagrīvam udārabhūṣaṇaśataṃ śītāṃśukhaṇḍojvaraṃ
bandhukāru na cāśaśaṃ bhayaharaṃ devaṃ sadā bhāvayet ||
dhyāyaṃ (‥)rādrikāntaṃ śaśikaradharaṃ muṇḍamāraṃ maheśaṃ
digvastraṃ piṅgakeśaṃ ḍamarum atha śṛni(!) khaḍgaśūlābhayāni ||

nāgaṃ ghaṇṭā kapāraṃ karasirasiruhau vibhratiṃ bhīmadaṣṭuṃ
paryyākalyaṃ trinetram aniyamavirasat kiṃkiṇi nūpurādhyaṃ ||
evaṃ dhyātvā tato devī nāmāṣṭaśatam uttamaṃ
bhairavasya prahṛṣto bhū sa svayaṃ ca maheśvaraḥ || 69 || (!) (fol. 8r3–r3)

Colophon

iti śrīrudrayāmale amṛtasāroddhāre āpaduddhāraṇamahābhairavastotraṃ samāptaḥ(!) ||    || śubhaṃ ||    || śrībhairavāya namaḥ || (fol. 8v3–4)

Microfilm Details

Reel No. A 470/33

Date of Filming 01-01-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 31-03-2008